Declension table of taḍāka

Deva

MasculineSingularDualPlural
Nominativetaḍākaḥ taḍākau taḍākāḥ
Vocativetaḍāka taḍākau taḍākāḥ
Accusativetaḍākam taḍākau taḍākān
Instrumentaltaḍākena taḍākābhyām taḍākaiḥ taḍākebhiḥ
Dativetaḍākāya taḍākābhyām taḍākebhyaḥ
Ablativetaḍākāt taḍākābhyām taḍākebhyaḥ
Genitivetaḍākasya taḍākayoḥ taḍākānām
Locativetaḍāke taḍākayoḥ taḍākeṣu

Compound taḍāka -

Adverb -taḍākam -taḍākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria