Declension table of taḍāga

Deva

MasculineSingularDualPlural
Nominativetaḍāgaḥ taḍāgau taḍāgāḥ
Vocativetaḍāga taḍāgau taḍāgāḥ
Accusativetaḍāgam taḍāgau taḍāgān
Instrumentaltaḍāgena taḍāgābhyām taḍāgaiḥ taḍāgebhiḥ
Dativetaḍāgāya taḍāgābhyām taḍāgebhyaḥ
Ablativetaḍāgāt taḍāgābhyām taḍāgebhyaḥ
Genitivetaḍāgasya taḍāgayoḥ taḍāgānām
Locativetaḍāge taḍāgayoḥ taḍāgeṣu

Compound taḍāga -

Adverb -taḍāgam -taḍāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria