सुबन्तावली ?तृणपञ्चमूल

Roma

नपुंसकम्एकद्विबहु
प्रथमातृणपञ्चमूलम् तृणपञ्चमूले तृणपञ्चमूलानि
सम्बोधनम्तृणपञ्चमूल तृणपञ्चमूले तृणपञ्चमूलानि
द्वितीयातृणपञ्चमूलम् तृणपञ्चमूले तृणपञ्चमूलानि
तृतीयातृणपञ्चमूलेन तृणपञ्चमूलाभ्याम् तृणपञ्चमूलैः
चतुर्थीतृणपञ्चमूलाय तृणपञ्चमूलाभ्याम् तृणपञ्चमूलेभ्यः
पञ्चमीतृणपञ्चमूलात् तृणपञ्चमूलाभ्याम् तृणपञ्चमूलेभ्यः
षष्ठीतृणपञ्चमूलस्य तृणपञ्चमूलयोः तृणपञ्चमूलानाम्
सप्तमीतृणपञ्चमूले तृणपञ्चमूलयोः तृणपञ्चमूलेषु

समास तृणपञ्चमूल

अव्यय ॰तृणपञ्चमूलम् ॰तृणपञ्चमूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria