Declension table of ?tṛṇapañcamūla

Deva

NeuterSingularDualPlural
Nominativetṛṇapañcamūlam tṛṇapañcamūle tṛṇapañcamūlāni
Vocativetṛṇapañcamūla tṛṇapañcamūle tṛṇapañcamūlāni
Accusativetṛṇapañcamūlam tṛṇapañcamūle tṛṇapañcamūlāni
Instrumentaltṛṇapañcamūlena tṛṇapañcamūlābhyām tṛṇapañcamūlaiḥ
Dativetṛṇapañcamūlāya tṛṇapañcamūlābhyām tṛṇapañcamūlebhyaḥ
Ablativetṛṇapañcamūlāt tṛṇapañcamūlābhyām tṛṇapañcamūlebhyaḥ
Genitivetṛṇapañcamūlasya tṛṇapañcamūlayoḥ tṛṇapañcamūlānām
Locativetṛṇapañcamūle tṛṇapañcamūlayoḥ tṛṇapañcamūleṣu

Compound tṛṇapañcamūla -

Adverb -tṛṇapañcamūlam -tṛṇapañcamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria