Declension table of ?tṛṇajambhan

Deva

NeuterSingularDualPlural
Nominativetṛṇajambha tṛṇajambhnī tṛṇajambhanī tṛṇajambhāni
Vocativetṛṇajambhan tṛṇajambha tṛṇajambhnī tṛṇajambhanī tṛṇajambhāni
Accusativetṛṇajambha tṛṇajambhnī tṛṇajambhanī tṛṇajambhāni
Instrumentaltṛṇajambhnā tṛṇajambhabhyām tṛṇajambhabhiḥ
Dativetṛṇajambhne tṛṇajambhabhyām tṛṇajambhabhyaḥ
Ablativetṛṇajambhnaḥ tṛṇajambhabhyām tṛṇajambhabhyaḥ
Genitivetṛṇajambhnaḥ tṛṇajambhnoḥ tṛṇajambhnām
Locativetṛṇajambhni tṛṇajambhani tṛṇajambhnoḥ tṛṇajambhasu

Compound tṛṇajambha -

Adverb -tṛṇajambha -tṛṇajambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria