सुबन्तावली ?तृणजम्भन्

Roma

नपुंसकम्एकद्विबहु
प्रथमातृणजम्भ तृणजम्भ्नी तृणजम्भनी तृणजम्भानि
सम्बोधनम्तृणजम्भन् तृणजम्भ तृणजम्भ्नी तृणजम्भनी तृणजम्भानि
द्वितीयातृणजम्भ तृणजम्भ्नी तृणजम्भनी तृणजम्भानि
तृतीयातृणजम्भ्ना तृणजम्भभ्याम् तृणजम्भभिः
चतुर्थीतृणजम्भ्ने तृणजम्भभ्याम् तृणजम्भभ्यः
पञ्चमीतृणजम्भ्नः तृणजम्भभ्याम् तृणजम्भभ्यः
षष्ठीतृणजम्भ्नः तृणजम्भ्नोः तृणजम्भ्नाम्
सप्तमीतृणजम्भ्नि तृणजम्भनि तृणजम्भ्नोः तृणजम्भसु

समास तृणजम्भ

अव्यय ॰तृणजम्भ ॰तृणजम्भम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria