सुबन्तावली ?स्यमिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्यमिष्यन्ती स्यमिष्यन्त्यौ स्यमिष्यन्त्यः
सम्बोधनम्स्यमिष्यन्ति स्यमिष्यन्त्यौ स्यमिष्यन्त्यः
द्वितीयास्यमिष्यन्तीम् स्यमिष्यन्त्यौ स्यमिष्यन्तीः
तृतीयास्यमिष्यन्त्या स्यमिष्यन्तीभ्याम् स्यमिष्यन्तीभिः
चतुर्थीस्यमिष्यन्त्यै स्यमिष्यन्तीभ्याम् स्यमिष्यन्तीभ्यः
पञ्चमीस्यमिष्यन्त्याः स्यमिष्यन्तीभ्याम् स्यमिष्यन्तीभ्यः
षष्ठीस्यमिष्यन्त्याः स्यमिष्यन्त्योः स्यमिष्यन्तीनाम्
सप्तमीस्यमिष्यन्त्याम् स्यमिष्यन्त्योः स्यमिष्यन्तीषु

समास स्यमिष्यन्ति स्यमिष्यन्ती

अव्यय ॰स्यमिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria