सुबन्तावली ?स्यमत्

Roma

पुमान्एकद्विबहु
प्रथमास्यमन् स्यमन्तौ स्यमन्तः
सम्बोधनम्स्यमन् स्यमन्तौ स्यमन्तः
द्वितीयास्यमन्तम् स्यमन्तौ स्यमतः
तृतीयास्यमता स्यमद्भ्याम् स्यमद्भिः
चतुर्थीस्यमते स्यमद्भ्याम् स्यमद्भ्यः
पञ्चमीस्यमतः स्यमद्भ्याम् स्यमद्भ्यः
षष्ठीस्यमतः स्यमतोः स्यमताम्
सप्तमीस्यमति स्यमतोः स्यमत्सु

समास स्यमत्

अव्यय ॰स्यमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria