Declension table of ?syadat

Deva

NeuterSingularDualPlural
Nominativesyadat syadantī syadatī syadanti
Vocativesyadat syadantī syadatī syadanti
Accusativesyadat syadantī syadatī syadanti
Instrumentalsyadatā syadadbhyām syadadbhiḥ
Dativesyadate syadadbhyām syadadbhyaḥ
Ablativesyadataḥ syadadbhyām syadadbhyaḥ
Genitivesyadataḥ syadatoḥ syadatām
Locativesyadati syadatoḥ syadatsu

Adverb -syadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria