सुबन्तावली ?स्यदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्यदत् स्यदन्ती स्यदती स्यदन्ति
सम्बोधनम्स्यदत् स्यदन्ती स्यदती स्यदन्ति
द्वितीयास्यदत् स्यदन्ती स्यदती स्यदन्ति
तृतीयास्यदता स्यदद्भ्याम् स्यदद्भिः
चतुर्थीस्यदते स्यदद्भ्याम् स्यदद्भ्यः
पञ्चमीस्यदतः स्यदद्भ्याम् स्यदद्भ्यः
षष्ठीस्यदतः स्यदतोः स्यदताम्
सप्तमीस्यदति स्यदतोः स्यदत्सु

अव्यय ॰स्यदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria