Declension table of ?syādvādika

Deva

MasculineSingularDualPlural
Nominativesyādvādikaḥ syādvādikau syādvādikāḥ
Vocativesyādvādika syādvādikau syādvādikāḥ
Accusativesyādvādikam syādvādikau syādvādikān
Instrumentalsyādvādikena syādvādikābhyām syādvādikaiḥ syādvādikebhiḥ
Dativesyādvādikāya syādvādikābhyām syādvādikebhyaḥ
Ablativesyādvādikāt syādvādikābhyām syādvādikebhyaḥ
Genitivesyādvādikasya syādvādikayoḥ syādvādikānām
Locativesyādvādike syādvādikayoḥ syādvādikeṣu

Compound syādvādika -

Adverb -syādvādikam -syādvādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria