सुबन्तावली स्याद्वादिकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्याद्वादिकः | स्याद्वादिकौ | स्याद्वादिकाः |
सम्बोधनम् | स्याद्वादिक | स्याद्वादिकौ | स्याद्वादिकाः |
द्वितीया | स्याद्वादिकम् | स्याद्वादिकौ | स्याद्वादिकान् |
तृतीया | स्याद्वादिकेन | स्याद्वादिकाभ्याम् | स्याद्वादिकैः |
चतुर्थी | स्याद्वादिकाय | स्याद्वादिकाभ्याम् | स्याद्वादिकेभ्यः |
पञ्चमी | स्याद्वादिकात् | स्याद्वादिकाभ्याम् | स्याद्वादिकेभ्यः |
षष्ठी | स्याद्वादिकस्य | स्याद्वादिकयोः | स्याद्वादिकानाम् |
सप्तमी | स्याद्वादिके | स्याद्वादिकयोः | स्याद्वादिकेषु |