सुबन्तावली ?स्याद्वादिक

Roma

पुमान्एकद्विबहु
प्रथमास्याद्वादिकः स्याद्वादिकौ स्याद्वादिकाः
सम्बोधनम्स्याद्वादिक स्याद्वादिकौ स्याद्वादिकाः
द्वितीयास्याद्वादिकम् स्याद्वादिकौ स्याद्वादिकान्
तृतीयास्याद्वादिकेन स्याद्वादिकाभ्याम् स्याद्वादिकैः स्याद्वादिकेभिः
चतुर्थीस्याद्वादिकाय स्याद्वादिकाभ्याम् स्याद्वादिकेभ्यः
पञ्चमीस्याद्वादिकात् स्याद्वादिकाभ्याम् स्याद्वादिकेभ्यः
षष्ठीस्याद्वादिकस्य स्याद्वादिकयोः स्याद्वादिकानाम्
सप्तमीस्याद्वादिके स्याद्वादिकयोः स्याद्वादिकेषु

समास स्याद्वादिक

अव्यय ॰स्याद्वादिकम् ॰स्याद्वादिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria