Declension table of ?svopārjita

Deva

MasculineSingularDualPlural
Nominativesvopārjitaḥ svopārjitau svopārjitāḥ
Vocativesvopārjita svopārjitau svopārjitāḥ
Accusativesvopārjitam svopārjitau svopārjitān
Instrumentalsvopārjitena svopārjitābhyām svopārjitaiḥ svopārjitebhiḥ
Dativesvopārjitāya svopārjitābhyām svopārjitebhyaḥ
Ablativesvopārjitāt svopārjitābhyām svopārjitebhyaḥ
Genitivesvopārjitasya svopārjitayoḥ svopārjitānām
Locativesvopārjite svopārjitayoḥ svopārjiteṣu

Compound svopārjita -

Adverb -svopārjitam -svopārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria