सुबन्तावली ?स्वोपार्जित

Roma

पुमान्एकद्विबहु
प्रथमास्वोपार्जितः स्वोपार्जितौ स्वोपार्जिताः
सम्बोधनम्स्वोपार्जित स्वोपार्जितौ स्वोपार्जिताः
द्वितीयास्वोपार्जितम् स्वोपार्जितौ स्वोपार्जितान्
तृतीयास्वोपार्जितेन स्वोपार्जिताभ्याम् स्वोपार्जितैः स्वोपार्जितेभिः
चतुर्थीस्वोपार्जिताय स्वोपार्जिताभ्याम् स्वोपार्जितेभ्यः
पञ्चमीस्वोपार्जितात् स्वोपार्जिताभ्याम् स्वोपार्जितेभ्यः
षष्ठीस्वोपार्जितस्य स्वोपार्जितयोः स्वोपार्जितानाम्
सप्तमीस्वोपार्जिते स्वोपार्जितयोः स्वोपार्जितेषु

समास स्वोपार्जित

अव्यय ॰स्वोपार्जितम् ॰स्वोपार्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria