सुबन्तावली ?स्वेदयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्वेदयितव्यः स्वेदयितव्यौ स्वेदयितव्याः
सम्बोधनम्स्वेदयितव्य स्वेदयितव्यौ स्वेदयितव्याः
द्वितीयास्वेदयितव्यम् स्वेदयितव्यौ स्वेदयितव्यान्
तृतीयास्वेदयितव्येन स्वेदयितव्याभ्याम् स्वेदयितव्यैः स्वेदयितव्येभिः
चतुर्थीस्वेदयितव्याय स्वेदयितव्याभ्याम् स्वेदयितव्येभ्यः
पञ्चमीस्वेदयितव्यात् स्वेदयितव्याभ्याम् स्वेदयितव्येभ्यः
षष्ठीस्वेदयितव्यस्य स्वेदयितव्ययोः स्वेदयितव्यानाम्
सप्तमीस्वेदयितव्ये स्वेदयितव्ययोः स्वेदयितव्येषु

समास स्वेदयितव्य

अव्यय ॰स्वेदयितव्यम् ॰स्वेदयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria