Declension table of ?svecchāhāra

Deva

MasculineSingularDualPlural
Nominativesvecchāhāraḥ svecchāhārau svecchāhārāḥ
Vocativesvecchāhāra svecchāhārau svecchāhārāḥ
Accusativesvecchāhāram svecchāhārau svecchāhārān
Instrumentalsvecchāhāreṇa svecchāhārābhyām svecchāhāraiḥ svecchāhārebhiḥ
Dativesvecchāhārāya svecchāhārābhyām svecchāhārebhyaḥ
Ablativesvecchāhārāt svecchāhārābhyām svecchāhārebhyaḥ
Genitivesvecchāhārasya svecchāhārayoḥ svecchāhārāṇām
Locativesvecchāhāre svecchāhārayoḥ svecchāhāreṣu

Compound svecchāhāra -

Adverb -svecchāhāram -svecchāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria