सुबन्तावली ?स्वेच्छाहार

Roma

पुमान्एकद्विबहु
प्रथमास्वेच्छाहारः स्वेच्छाहारौ स्वेच्छाहाराः
सम्बोधनम्स्वेच्छाहार स्वेच्छाहारौ स्वेच्छाहाराः
द्वितीयास्वेच्छाहारम् स्वेच्छाहारौ स्वेच्छाहारान्
तृतीयास्वेच्छाहारेण स्वेच्छाहाराभ्याम् स्वेच्छाहारैः स्वेच्छाहारेभिः
चतुर्थीस्वेच्छाहाराय स्वेच्छाहाराभ्याम् स्वेच्छाहारेभ्यः
पञ्चमीस्वेच्छाहारात् स्वेच्छाहाराभ्याम् स्वेच्छाहारेभ्यः
षष्ठीस्वेच्छाहारस्य स्वेच्छाहारयोः स्वेच्छाहाराणाम्
सप्तमीस्वेच्छाहारे स्वेच्छाहारयोः स्वेच्छाहारेषु

समास स्वेच्छाहार

अव्यय ॰स्वेच्छाहारम् ॰स्वेच्छाहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria