सुबन्तावली ?स्वश्चन्द्र

Roma

पुमान्एकद्विबहु
प्रथमास्वश्चन्द्रः स्वश्चन्द्रौ स्वश्चन्द्राः
सम्बोधनम्स्वश्चन्द्र स्वश्चन्द्रौ स्वश्चन्द्राः
द्वितीयास्वश्चन्द्रम् स्वश्चन्द्रौ स्वश्चन्द्रान्
तृतीयास्वश्चन्द्रेण स्वश्चन्द्राभ्याम् स्वश्चन्द्रैः स्वश्चन्द्रेभिः
चतुर्थीस्वश्चन्द्राय स्वश्चन्द्राभ्याम् स्वश्चन्द्रेभ्यः
पञ्चमीस्वश्चन्द्रात् स्वश्चन्द्राभ्याम् स्वश्चन्द्रेभ्यः
षष्ठीस्वश्चन्द्रस्य स्वश्चन्द्रयोः स्वश्चन्द्राणाम्
सप्तमीस्वश्चन्द्रे स्वश्चन्द्रयोः स्वश्चन्द्रेषु

समास स्वश्चन्द्र

अव्यय ॰स्वश्चन्द्रम् ॰स्वश्चन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria