Declension table of ?svaścandra

Deva

MasculineSingularDualPlural
Nominativesvaścandraḥ svaścandrau svaścandrāḥ
Vocativesvaścandra svaścandrau svaścandrāḥ
Accusativesvaścandram svaścandrau svaścandrān
Instrumentalsvaścandreṇa svaścandrābhyām svaścandraiḥ svaścandrebhiḥ
Dativesvaścandrāya svaścandrābhyām svaścandrebhyaḥ
Ablativesvaścandrāt svaścandrābhyām svaścandrebhyaḥ
Genitivesvaścandrasya svaścandrayoḥ svaścandrāṇām
Locativesvaścandre svaścandrayoḥ svaścandreṣu

Compound svaścandra -

Adverb -svaścandram -svaścandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria