Declension table of ?svayamīhitalabdha

Deva

NeuterSingularDualPlural
Nominativesvayamīhitalabdham svayamīhitalabdhe svayamīhitalabdhāni
Vocativesvayamīhitalabdha svayamīhitalabdhe svayamīhitalabdhāni
Accusativesvayamīhitalabdham svayamīhitalabdhe svayamīhitalabdhāni
Instrumentalsvayamīhitalabdhena svayamīhitalabdhābhyām svayamīhitalabdhaiḥ
Dativesvayamīhitalabdhāya svayamīhitalabdhābhyām svayamīhitalabdhebhyaḥ
Ablativesvayamīhitalabdhāt svayamīhitalabdhābhyām svayamīhitalabdhebhyaḥ
Genitivesvayamīhitalabdhasya svayamīhitalabdhayoḥ svayamīhitalabdhānām
Locativesvayamīhitalabdhe svayamīhitalabdhayoḥ svayamīhitalabdheṣu

Compound svayamīhitalabdha -

Adverb -svayamīhitalabdham -svayamīhitalabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria