सुबन्तावली ?स्वयमीहितलब्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वयमीहितलब्धम् स्वयमीहितलब्धे स्वयमीहितलब्धानि
सम्बोधनम्स्वयमीहितलब्ध स्वयमीहितलब्धे स्वयमीहितलब्धानि
द्वितीयास्वयमीहितलब्धम् स्वयमीहितलब्धे स्वयमीहितलब्धानि
तृतीयास्वयमीहितलब्धेन स्वयमीहितलब्धाभ्याम् स्वयमीहितलब्धैः
चतुर्थीस्वयमीहितलब्धाय स्वयमीहितलब्धाभ्याम् स्वयमीहितलब्धेभ्यः
पञ्चमीस्वयमीहितलब्धात् स्वयमीहितलब्धाभ्याम् स्वयमीहितलब्धेभ्यः
षष्ठीस्वयमीहितलब्धस्य स्वयमीहितलब्धयोः स्वयमीहितलब्धानाम्
सप्तमीस्वयमीहितलब्धे स्वयमीहितलब्धयोः स्वयमीहितलब्धेषु

समास स्वयमीहितलब्ध

अव्यय ॰स्वयमीहितलब्धम् ॰स्वयमीहितलब्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria