Declension table of ?svayamanuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativesvayamanuṣṭhānam svayamanuṣṭhāne svayamanuṣṭhānāni
Vocativesvayamanuṣṭhāna svayamanuṣṭhāne svayamanuṣṭhānāni
Accusativesvayamanuṣṭhānam svayamanuṣṭhāne svayamanuṣṭhānāni
Instrumentalsvayamanuṣṭhānena svayamanuṣṭhānābhyām svayamanuṣṭhānaiḥ
Dativesvayamanuṣṭhānāya svayamanuṣṭhānābhyām svayamanuṣṭhānebhyaḥ
Ablativesvayamanuṣṭhānāt svayamanuṣṭhānābhyām svayamanuṣṭhānebhyaḥ
Genitivesvayamanuṣṭhānasya svayamanuṣṭhānayoḥ svayamanuṣṭhānānām
Locativesvayamanuṣṭhāne svayamanuṣṭhānayoḥ svayamanuṣṭhāneṣu

Compound svayamanuṣṭhāna -

Adverb -svayamanuṣṭhānam -svayamanuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria