सुबन्तावली ?स्वयमनुष्ठान

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वयमनुष्ठानम् स्वयमनुष्ठाने स्वयमनुष्ठानानि
सम्बोधनम्स्वयमनुष्ठान स्वयमनुष्ठाने स्वयमनुष्ठानानि
द्वितीयास्वयमनुष्ठानम् स्वयमनुष्ठाने स्वयमनुष्ठानानि
तृतीयास्वयमनुष्ठानेन स्वयमनुष्ठानाभ्याम् स्वयमनुष्ठानैः
चतुर्थीस्वयमनुष्ठानाय स्वयमनुष्ठानाभ्याम् स्वयमनुष्ठानेभ्यः
पञ्चमीस्वयमनुष्ठानात् स्वयमनुष्ठानाभ्याम् स्वयमनुष्ठानेभ्यः
षष्ठीस्वयमनुष्ठानस्य स्वयमनुष्ठानयोः स्वयमनुष्ठानानाम्
सप्तमीस्वयमनुष्ठाने स्वयमनुष्ठानयोः स्वयमनुष्ठानेषु

समास स्वयमनुष्ठान

अव्यय ॰स्वयमनुष्ठानम् ॰स्वयमनुष्ठानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria