Declension table of ?svayamabhigūrta

Deva

NeuterSingularDualPlural
Nominativesvayamabhigūrtam svayamabhigūrte svayamabhigūrtāni
Vocativesvayamabhigūrta svayamabhigūrte svayamabhigūrtāni
Accusativesvayamabhigūrtam svayamabhigūrte svayamabhigūrtāni
Instrumentalsvayamabhigūrtena svayamabhigūrtābhyām svayamabhigūrtaiḥ
Dativesvayamabhigūrtāya svayamabhigūrtābhyām svayamabhigūrtebhyaḥ
Ablativesvayamabhigūrtāt svayamabhigūrtābhyām svayamabhigūrtebhyaḥ
Genitivesvayamabhigūrtasya svayamabhigūrtayoḥ svayamabhigūrtānām
Locativesvayamabhigūrte svayamabhigūrtayoḥ svayamabhigūrteṣu

Compound svayamabhigūrta -

Adverb -svayamabhigūrtam -svayamabhigūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria