सुबन्तावली ?स्वयमभिगूर्त

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वयमभिगूर्तम् स्वयमभिगूर्ते स्वयमभिगूर्तानि
सम्बोधनम्स्वयमभिगूर्त स्वयमभिगूर्ते स्वयमभिगूर्तानि
द्वितीयास्वयमभिगूर्तम् स्वयमभिगूर्ते स्वयमभिगूर्तानि
तृतीयास्वयमभिगूर्तेन स्वयमभिगूर्ताभ्याम् स्वयमभिगूर्तैः
चतुर्थीस्वयमभिगूर्ताय स्वयमभिगूर्ताभ्याम् स्वयमभिगूर्तेभ्यः
पञ्चमीस्वयमभिगूर्तात् स्वयमभिगूर्ताभ्याम् स्वयमभिगूर्तेभ्यः
षष्ठीस्वयमभिगूर्तस्य स्वयमभिगूर्तयोः स्वयमभिगूर्तानाम्
सप्तमीस्वयमभिगूर्ते स्वयमभिगूर्तयोः स्वयमभिगूर्तेषु

समास स्वयमभिगूर्त

अव्यय ॰स्वयमभिगूर्तम् ॰स्वयमभिगूर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria