Declension table of ?svayamātṛṇṇavatā

Deva

FeminineSingularDualPlural
Nominativesvayamātṛṇṇavatā svayamātṛṇṇavate svayamātṛṇṇavatāḥ
Vocativesvayamātṛṇṇavate svayamātṛṇṇavate svayamātṛṇṇavatāḥ
Accusativesvayamātṛṇṇavatām svayamātṛṇṇavate svayamātṛṇṇavatāḥ
Instrumentalsvayamātṛṇṇavatayā svayamātṛṇṇavatābhyām svayamātṛṇṇavatābhiḥ
Dativesvayamātṛṇṇavatāyai svayamātṛṇṇavatābhyām svayamātṛṇṇavatābhyaḥ
Ablativesvayamātṛṇṇavatāyāḥ svayamātṛṇṇavatābhyām svayamātṛṇṇavatābhyaḥ
Genitivesvayamātṛṇṇavatāyāḥ svayamātṛṇṇavatayoḥ svayamātṛṇṇavatānām
Locativesvayamātṛṇṇavatāyām svayamātṛṇṇavatayoḥ svayamātṛṇṇavatāsu

Adverb -svayamātṛṇṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria