सुबन्तावली ?स्वयमातृण्णवता

Roma

स्त्रीएकद्विबहु
प्रथमास्वयमातृण्णवता स्वयमातृण्णवते स्वयमातृण्णवताः
सम्बोधनम्स्वयमातृण्णवते स्वयमातृण्णवते स्वयमातृण्णवताः
द्वितीयास्वयमातृण्णवताम् स्वयमातृण्णवते स्वयमातृण्णवताः
तृतीयास्वयमातृण्णवतया स्वयमातृण्णवताभ्याम् स्वयमातृण्णवताभिः
चतुर्थीस्वयमातृण्णवतायै स्वयमातृण्णवताभ्याम् स्वयमातृण्णवताभ्यः
पञ्चमीस्वयमातृण्णवतायाः स्वयमातृण्णवताभ्याम् स्वयमातृण्णवताभ्यः
षष्ठीस्वयमातृण्णवतायाः स्वयमातृण्णवतयोः स्वयमातृण्णवतानाम्
सप्तमीस्वयमातृण्णवतायाम् स्वयमातृण्णवतयोः स्वयमातृण्णवतासु

अव्यय ॰स्वयमातृण्णवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria