Declension table of svasvāmibhāva

Deva

MasculineSingularDualPlural
Nominativesvasvāmibhāvaḥ svasvāmibhāvau svasvāmibhāvāḥ
Vocativesvasvāmibhāva svasvāmibhāvau svasvāmibhāvāḥ
Accusativesvasvāmibhāvam svasvāmibhāvau svasvāmibhāvān
Instrumentalsvasvāmibhāvena svasvāmibhāvābhyām svasvāmibhāvaiḥ svasvāmibhāvebhiḥ
Dativesvasvāmibhāvāya svasvāmibhāvābhyām svasvāmibhāvebhyaḥ
Ablativesvasvāmibhāvāt svasvāmibhāvābhyām svasvāmibhāvebhyaḥ
Genitivesvasvāmibhāvasya svasvāmibhāvayoḥ svasvāmibhāvānām
Locativesvasvāmibhāve svasvāmibhāvayoḥ svasvāmibhāveṣu

Compound svasvāmibhāva -

Adverb -svasvāmibhāvam -svasvāmibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria