सुबन्तावली स्वस्वामिभाव

Roma

पुमान्एकद्विबहु
प्रथमास्वस्वामिभावः स्वस्वामिभावौ स्वस्वामिभावाः
सम्बोधनम्स्वस्वामिभाव स्वस्वामिभावौ स्वस्वामिभावाः
द्वितीयास्वस्वामिभावम् स्वस्वामिभावौ स्वस्वामिभावान्
तृतीयास्वस्वामिभावेन स्वस्वामिभावाभ्याम् स्वस्वामिभावैः स्वस्वामिभावेभिः
चतुर्थीस्वस्वामिभावाय स्वस्वामिभावाभ्याम् स्वस्वामिभावेभ्यः
पञ्चमीस्वस्वामिभावात् स्वस्वामिभावाभ्याम् स्वस्वामिभावेभ्यः
षष्ठीस्वस्वामिभावस्य स्वस्वामिभावयोः स्वस्वामिभावानाम्
सप्तमीस्वस्वामिभावे स्वस्वामिभावयोः स्वस्वामिभावेषु

समास स्वस्वामिभाव

अव्यय ॰स्वस्वामिभावम् ॰स्वस्वामिभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria