Declension table of ?svasthānastha

Deva

MasculineSingularDualPlural
Nominativesvasthānasthaḥ svasthānasthau svasthānasthāḥ
Vocativesvasthānastha svasthānasthau svasthānasthāḥ
Accusativesvasthānastham svasthānasthau svasthānasthān
Instrumentalsvasthānasthena svasthānasthābhyām svasthānasthaiḥ svasthānasthebhiḥ
Dativesvasthānasthāya svasthānasthābhyām svasthānasthebhyaḥ
Ablativesvasthānasthāt svasthānasthābhyām svasthānasthebhyaḥ
Genitivesvasthānasthasya svasthānasthayoḥ svasthānasthānām
Locativesvasthānasthe svasthānasthayoḥ svasthānastheṣu

Compound svasthānastha -

Adverb -svasthānastham -svasthānasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria