सुबन्तावली ?स्वस्थानस्थ

Roma

पुमान्एकद्विबहु
प्रथमास्वस्थानस्थः स्वस्थानस्थौ स्वस्थानस्थाः
सम्बोधनम्स्वस्थानस्थ स्वस्थानस्थौ स्वस्थानस्थाः
द्वितीयास्वस्थानस्थम् स्वस्थानस्थौ स्वस्थानस्थान्
तृतीयास्वस्थानस्थेन स्वस्थानस्थाभ्याम् स्वस्थानस्थैः स्वस्थानस्थेभिः
चतुर्थीस्वस्थानस्थाय स्वस्थानस्थाभ्याम् स्वस्थानस्थेभ्यः
पञ्चमीस्वस्थानस्थात् स्वस्थानस्थाभ्याम् स्वस्थानस्थेभ्यः
षष्ठीस्वस्थानस्थस्य स्वस्थानस्थयोः स्वस्थानस्थानाम्
सप्तमीस्वस्थानस्थे स्वस्थानस्थयोः स्वस्थानस्थेषु

समास स्वस्थानस्थ

अव्यय ॰स्वस्थानस्थम् ॰स्वस्थानस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria