Declension table of svarūpavimarśa

Deva

MasculineSingularDualPlural
Nominativesvarūpavimarśaḥ svarūpavimarśau svarūpavimarśāḥ
Vocativesvarūpavimarśa svarūpavimarśau svarūpavimarśāḥ
Accusativesvarūpavimarśam svarūpavimarśau svarūpavimarśān
Instrumentalsvarūpavimarśena svarūpavimarśābhyām svarūpavimarśaiḥ svarūpavimarśebhiḥ
Dativesvarūpavimarśāya svarūpavimarśābhyām svarūpavimarśebhyaḥ
Ablativesvarūpavimarśāt svarūpavimarśābhyām svarūpavimarśebhyaḥ
Genitivesvarūpavimarśasya svarūpavimarśayoḥ svarūpavimarśānām
Locativesvarūpavimarśe svarūpavimarśayoḥ svarūpavimarśeṣu

Compound svarūpavimarśa -

Adverb -svarūpavimarśam -svarūpavimarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria