सुबन्तावली स्वरूपविमर्श

Roma

पुमान्एकद्विबहु
प्रथमास्वरूपविमर्शः स्वरूपविमर्शौ स्वरूपविमर्शाः
सम्बोधनम्स्वरूपविमर्श स्वरूपविमर्शौ स्वरूपविमर्शाः
द्वितीयास्वरूपविमर्शम् स्वरूपविमर्शौ स्वरूपविमर्शान्
तृतीयास्वरूपविमर्शेन स्वरूपविमर्शाभ्याम् स्वरूपविमर्शैः स्वरूपविमर्शेभिः
चतुर्थीस्वरूपविमर्शाय स्वरूपविमर्शाभ्याम् स्वरूपविमर्शेभ्यः
पञ्चमीस्वरूपविमर्शात् स्वरूपविमर्शाभ्याम् स्वरूपविमर्शेभ्यः
षष्ठीस्वरूपविमर्शस्य स्वरूपविमर्शयोः स्वरूपविमर्शानाम्
सप्तमीस्वरूपविमर्शे स्वरूपविमर्शयोः स्वरूपविमर्शेषु

समास स्वरूपविमर्श

अव्यय ॰स्वरूपविमर्शम् ॰स्वरूपविमर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria