Declension table of ?svaravatī

Deva

FeminineSingularDualPlural
Nominativesvaravatī svaravatyau svaravatyaḥ
Vocativesvaravati svaravatyau svaravatyaḥ
Accusativesvaravatīm svaravatyau svaravatīḥ
Instrumentalsvaravatyā svaravatībhyām svaravatībhiḥ
Dativesvaravatyai svaravatībhyām svaravatībhyaḥ
Ablativesvaravatyāḥ svaravatībhyām svaravatībhyaḥ
Genitivesvaravatyāḥ svaravatyoḥ svaravatīnām
Locativesvaravatyām svaravatyoḥ svaravatīṣu

Compound svaravati - svaravatī -

Adverb -svaravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria