सुबन्तावली ?स्वरवती

Roma

स्त्रीएकद्विबहु
प्रथमास्वरवती स्वरवत्यौ स्वरवत्यः
सम्बोधनम्स्वरवति स्वरवत्यौ स्वरवत्यः
द्वितीयास्वरवतीम् स्वरवत्यौ स्वरवतीः
तृतीयास्वरवत्या स्वरवतीभ्याम् स्वरवतीभिः
चतुर्थीस्वरवत्यै स्वरवतीभ्याम् स्वरवतीभ्यः
पञ्चमीस्वरवत्याः स्वरवतीभ्याम् स्वरवतीभ्यः
षष्ठीस्वरवत्याः स्वरवत्योः स्वरवतीनाम्
सप्तमीस्वरवत्याम् स्वरवत्योः स्वरवतीषु

समास स्वरवति स्वरवती

अव्यय ॰स्वरवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria