Declension table of svarasiddhāntacandrikā

Deva

FeminineSingularDualPlural
Nominativesvarasiddhāntacandrikā svarasiddhāntacandrike svarasiddhāntacandrikāḥ
Vocativesvarasiddhāntacandrike svarasiddhāntacandrike svarasiddhāntacandrikāḥ
Accusativesvarasiddhāntacandrikām svarasiddhāntacandrike svarasiddhāntacandrikāḥ
Instrumentalsvarasiddhāntacandrikayā svarasiddhāntacandrikābhyām svarasiddhāntacandrikābhiḥ
Dativesvarasiddhāntacandrikāyai svarasiddhāntacandrikābhyām svarasiddhāntacandrikābhyaḥ
Ablativesvarasiddhāntacandrikāyāḥ svarasiddhāntacandrikābhyām svarasiddhāntacandrikābhyaḥ
Genitivesvarasiddhāntacandrikāyāḥ svarasiddhāntacandrikayoḥ svarasiddhāntacandrikāṇām
Locativesvarasiddhāntacandrikāyām svarasiddhāntacandrikayoḥ svarasiddhāntacandrikāsu

Adverb -svarasiddhāntacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria