सुबन्तावली स्वरसिद्धान्तचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमास्वरसिद्धान्तचन्द्रिका स्वरसिद्धान्तचन्द्रिके स्वरसिद्धान्तचन्द्रिकाः
सम्बोधनम्स्वरसिद्धान्तचन्द्रिके स्वरसिद्धान्तचन्द्रिके स्वरसिद्धान्तचन्द्रिकाः
द्वितीयास्वरसिद्धान्तचन्द्रिकाम् स्वरसिद्धान्तचन्द्रिके स्वरसिद्धान्तचन्द्रिकाः
तृतीयास्वरसिद्धान्तचन्द्रिकया स्वरसिद्धान्तचन्द्रिकाभ्याम् स्वरसिद्धान्तचन्द्रिकाभिः
चतुर्थीस्वरसिद्धान्तचन्द्रिकायै स्वरसिद्धान्तचन्द्रिकाभ्याम् स्वरसिद्धान्तचन्द्रिकाभ्यः
पञ्चमीस्वरसिद्धान्तचन्द्रिकायाः स्वरसिद्धान्तचन्द्रिकाभ्याम् स्वरसिद्धान्तचन्द्रिकाभ्यः
षष्ठीस्वरसिद्धान्तचन्द्रिकायाः स्वरसिद्धान्तचन्द्रिकयोः स्वरसिद्धान्तचन्द्रिकाणाम्
सप्तमीस्वरसिद्धान्तचन्द्रिकायाम् स्वरसिद्धान्तचन्द्रिकयोः स्वरसिद्धान्तचन्द्रिकासु

अव्यय ॰स्वरसिद्धान्तचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria