Declension table of svarabhakti

Deva

FeminineSingularDualPlural
Nominativesvarabhaktiḥ svarabhaktī svarabhaktayaḥ
Vocativesvarabhakte svarabhaktī svarabhaktayaḥ
Accusativesvarabhaktim svarabhaktī svarabhaktīḥ
Instrumentalsvarabhaktyā svarabhaktibhyām svarabhaktibhiḥ
Dativesvarabhaktyai svarabhaktaye svarabhaktibhyām svarabhaktibhyaḥ
Ablativesvarabhaktyāḥ svarabhakteḥ svarabhaktibhyām svarabhaktibhyaḥ
Genitivesvarabhaktyāḥ svarabhakteḥ svarabhaktyoḥ svarabhaktīnām
Locativesvarabhaktyām svarabhaktau svarabhaktyoḥ svarabhaktiṣu

Compound svarabhakti -

Adverb -svarabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria