सुबन्तावली स्वरभक्ति

Roma

स्त्रीएकद्विबहु
प्रथमास्वरभक्तिः स्वरभक्ती स्वरभक्तयः
सम्बोधनम्स्वरभक्ते स्वरभक्ती स्वरभक्तयः
द्वितीयास्वरभक्तिम् स्वरभक्ती स्वरभक्तीः
तृतीयास्वरभक्त्या स्वरभक्तिभ्याम् स्वरभक्तिभिः
चतुर्थीस्वरभक्त्यै स्वरभक्तये स्वरभक्तिभ्याम् स्वरभक्तिभ्यः
पञ्चमीस्वरभक्त्याः स्वरभक्तेः स्वरभक्तिभ्याम् स्वरभक्तिभ्यः
षष्ठीस्वरभक्त्याः स्वरभक्तेः स्वरभक्त्योः स्वरभक्तीनाम्
सप्तमीस्वरभक्त्याम् स्वरभक्तौ स्वरभक्त्योः स्वरभक्तिषु

समास स्वरभक्ति

अव्यय ॰स्वरभक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria