सुबन्तावली ?स्वनिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्वनिष्यन्ती स्वनिष्यन्त्यौ स्वनिष्यन्त्यः
सम्बोधनम्स्वनिष्यन्ति स्वनिष्यन्त्यौ स्वनिष्यन्त्यः
द्वितीयास्वनिष्यन्तीम् स्वनिष्यन्त्यौ स्वनिष्यन्तीः
तृतीयास्वनिष्यन्त्या स्वनिष्यन्तीभ्याम् स्वनिष्यन्तीभिः
चतुर्थीस्वनिष्यन्त्यै स्वनिष्यन्तीभ्याम् स्वनिष्यन्तीभ्यः
पञ्चमीस्वनिष्यन्त्याः स्वनिष्यन्तीभ्याम् स्वनिष्यन्तीभ्यः
षष्ठीस्वनिष्यन्त्याः स्वनिष्यन्त्योः स्वनिष्यन्तीनाम्
सप्तमीस्वनिष्यन्त्याम् स्वनिष्यन्त्योः स्वनिष्यन्तीषु

समास स्वनिष्यन्ति स्वनिष्यन्ती

अव्यय ॰स्वनिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria