Declension table of ?svanayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvanayiṣyamāṇam svanayiṣyamāṇe svanayiṣyamāṇāni
Vocativesvanayiṣyamāṇa svanayiṣyamāṇe svanayiṣyamāṇāni
Accusativesvanayiṣyamāṇam svanayiṣyamāṇe svanayiṣyamāṇāni
Instrumentalsvanayiṣyamāṇena svanayiṣyamāṇābhyām svanayiṣyamāṇaiḥ
Dativesvanayiṣyamāṇāya svanayiṣyamāṇābhyām svanayiṣyamāṇebhyaḥ
Ablativesvanayiṣyamāṇāt svanayiṣyamāṇābhyām svanayiṣyamāṇebhyaḥ
Genitivesvanayiṣyamāṇasya svanayiṣyamāṇayoḥ svanayiṣyamāṇānām
Locativesvanayiṣyamāṇe svanayiṣyamāṇayoḥ svanayiṣyamāṇeṣu

Compound svanayiṣyamāṇa -

Adverb -svanayiṣyamāṇam -svanayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria