सुबन्तावली ?स्वनयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वनयिष्यमाणम् स्वनयिष्यमाणे स्वनयिष्यमाणानि
सम्बोधनम्स्वनयिष्यमाण स्वनयिष्यमाणे स्वनयिष्यमाणानि
द्वितीयास्वनयिष्यमाणम् स्वनयिष्यमाणे स्वनयिष्यमाणानि
तृतीयास्वनयिष्यमाणेन स्वनयिष्यमाणाभ्याम् स्वनयिष्यमाणैः
चतुर्थीस्वनयिष्यमाणाय स्वनयिष्यमाणाभ्याम् स्वनयिष्यमाणेभ्यः
पञ्चमीस्वनयिष्यमाणात् स्वनयिष्यमाणाभ्याम् स्वनयिष्यमाणेभ्यः
षष्ठीस्वनयिष्यमाणस्य स्वनयिष्यमाणयोः स्वनयिष्यमाणानाम्
सप्तमीस्वनयिष्यमाणे स्वनयिष्यमाणयोः स्वनयिष्यमाणेषु

समास स्वनयिष्यमाण

अव्यय ॰स्वनयिष्यमाणम् ॰स्वनयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria