Declension table of ?svanavat

Deva

MasculineSingularDualPlural
Nominativesvanavān svanavantau svanavantaḥ
Vocativesvanavan svanavantau svanavantaḥ
Accusativesvanavantam svanavantau svanavataḥ
Instrumentalsvanavatā svanavadbhyām svanavadbhiḥ
Dativesvanavate svanavadbhyām svanavadbhyaḥ
Ablativesvanavataḥ svanavadbhyām svanavadbhyaḥ
Genitivesvanavataḥ svanavatoḥ svanavatām
Locativesvanavati svanavatoḥ svanavatsu

Compound svanavat -

Adverb -svanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria