सुबन्तावली ?स्वनवत्

Roma

पुमान्एकद्विबहु
प्रथमास्वनवान् स्वनवन्तौ स्वनवन्तः
सम्बोधनम्स्वनवन् स्वनवन्तौ स्वनवन्तः
द्वितीयास्वनवन्तम् स्वनवन्तौ स्वनवतः
तृतीयास्वनवता स्वनवद्भ्याम् स्वनवद्भिः
चतुर्थीस्वनवते स्वनवद्भ्याम् स्वनवद्भ्यः
पञ्चमीस्वनवतः स्वनवद्भ्याम् स्वनवद्भ्यः
षष्ठीस्वनवतः स्वनवतोः स्वनवताम्
सप्तमीस्वनवति स्वनवतोः स्वनवत्सु

समास स्वनवत्

अव्यय ॰स्वनवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria