Declension table of ?svanat

Deva

MasculineSingularDualPlural
Nominativesvanan svanantau svanantaḥ
Vocativesvanan svanantau svanantaḥ
Accusativesvanantam svanantau svanataḥ
Instrumentalsvanatā svanadbhyām svanadbhiḥ
Dativesvanate svanadbhyām svanadbhyaḥ
Ablativesvanataḥ svanadbhyām svanadbhyaḥ
Genitivesvanataḥ svanatoḥ svanatām
Locativesvanati svanatoḥ svanatsu

Compound svanat -

Adverb -svanantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria