सुबन्तावली ?स्वनत्

Roma

पुमान्एकद्विबहु
प्रथमास्वनन् स्वनन्तौ स्वनन्तः
सम्बोधनम्स्वनन् स्वनन्तौ स्वनन्तः
द्वितीयास्वनन्तम् स्वनन्तौ स्वनतः
तृतीयास्वनता स्वनद्भ्याम् स्वनद्भिः
चतुर्थीस्वनते स्वनद्भ्याम् स्वनद्भ्यः
पञ्चमीस्वनतः स्वनद्भ्याम् स्वनद्भ्यः
षष्ठीस्वनतः स्वनतोः स्वनताम्
सप्तमीस्वनति स्वनतोः स्वनत्सु

समास स्वनत्

अव्यय ॰स्वनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria