Declension table of ?svamārgamarmavivaraṇa

Deva

NeuterSingularDualPlural
Nominativesvamārgamarmavivaraṇam svamārgamarmavivaraṇe svamārgamarmavivaraṇāni
Vocativesvamārgamarmavivaraṇa svamārgamarmavivaraṇe svamārgamarmavivaraṇāni
Accusativesvamārgamarmavivaraṇam svamārgamarmavivaraṇe svamārgamarmavivaraṇāni
Instrumentalsvamārgamarmavivaraṇena svamārgamarmavivaraṇābhyām svamārgamarmavivaraṇaiḥ
Dativesvamārgamarmavivaraṇāya svamārgamarmavivaraṇābhyām svamārgamarmavivaraṇebhyaḥ
Ablativesvamārgamarmavivaraṇāt svamārgamarmavivaraṇābhyām svamārgamarmavivaraṇebhyaḥ
Genitivesvamārgamarmavivaraṇasya svamārgamarmavivaraṇayoḥ svamārgamarmavivaraṇānām
Locativesvamārgamarmavivaraṇe svamārgamarmavivaraṇayoḥ svamārgamarmavivaraṇeṣu

Compound svamārgamarmavivaraṇa -

Adverb -svamārgamarmavivaraṇam -svamārgamarmavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria