सुबन्तावली ?स्वमार्गमर्मविवरण

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वमार्गमर्मविवरणम् स्वमार्गमर्मविवरणे स्वमार्गमर्मविवरणानि
सम्बोधनम्स्वमार्गमर्मविवरण स्वमार्गमर्मविवरणे स्वमार्गमर्मविवरणानि
द्वितीयास्वमार्गमर्मविवरणम् स्वमार्गमर्मविवरणे स्वमार्गमर्मविवरणानि
तृतीयास्वमार्गमर्मविवरणेन स्वमार्गमर्मविवरणाभ्याम् स्वमार्गमर्मविवरणैः
चतुर्थीस्वमार्गमर्मविवरणाय स्वमार्गमर्मविवरणाभ्याम् स्वमार्गमर्मविवरणेभ्यः
पञ्चमीस्वमार्गमर्मविवरणात् स्वमार्गमर्मविवरणाभ्याम् स्वमार्गमर्मविवरणेभ्यः
षष्ठीस्वमार्गमर्मविवरणस्य स्वमार्गमर्मविवरणयोः स्वमार्गमर्मविवरणानाम्
सप्तमीस्वमार्गमर्मविवरणे स्वमार्गमर्मविवरणयोः स्वमार्गमर्मविवरणेषु

समास स्वमार्गमर्मविवरण

अव्यय ॰स्वमार्गमर्मविवरणम् ॰स्वमार्गमर्मविवरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria