Declension table of svalakṣaṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativesvalakṣaṇaprakāśaḥ svalakṣaṇaprakāśau svalakṣaṇaprakāśāḥ
Vocativesvalakṣaṇaprakāśa svalakṣaṇaprakāśau svalakṣaṇaprakāśāḥ
Accusativesvalakṣaṇaprakāśam svalakṣaṇaprakāśau svalakṣaṇaprakāśān
Instrumentalsvalakṣaṇaprakāśena svalakṣaṇaprakāśābhyām svalakṣaṇaprakāśaiḥ
Dativesvalakṣaṇaprakāśāya svalakṣaṇaprakāśābhyām svalakṣaṇaprakāśebhyaḥ
Ablativesvalakṣaṇaprakāśāt svalakṣaṇaprakāśābhyām svalakṣaṇaprakāśebhyaḥ
Genitivesvalakṣaṇaprakāśasya svalakṣaṇaprakāśayoḥ svalakṣaṇaprakāśānām
Locativesvalakṣaṇaprakāśe svalakṣaṇaprakāśayoḥ svalakṣaṇaprakāśeṣu

Compound svalakṣaṇaprakāśa -

Adverb -svalakṣaṇaprakāśam -svalakṣaṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria