Declension table of svalakṣaṇaprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svalakṣaṇaprakāśaḥ | svalakṣaṇaprakāśau | svalakṣaṇaprakāśāḥ |
Vocative | svalakṣaṇaprakāśa | svalakṣaṇaprakāśau | svalakṣaṇaprakāśāḥ |
Accusative | svalakṣaṇaprakāśam | svalakṣaṇaprakāśau | svalakṣaṇaprakāśān |
Instrumental | svalakṣaṇaprakāśena | svalakṣaṇaprakāśābhyām | svalakṣaṇaprakāśaiḥ |
Dative | svalakṣaṇaprakāśāya | svalakṣaṇaprakāśābhyām | svalakṣaṇaprakāśebhyaḥ |
Ablative | svalakṣaṇaprakāśāt | svalakṣaṇaprakāśābhyām | svalakṣaṇaprakāśebhyaḥ |
Genitive | svalakṣaṇaprakāśasya | svalakṣaṇaprakāśayoḥ | svalakṣaṇaprakāśānām |
Locative | svalakṣaṇaprakāśe | svalakṣaṇaprakāśayoḥ | svalakṣaṇaprakāśeṣu |