सुबन्तावली ?स्वलक्षणप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमास्वलक्षणप्रकाशः स्वलक्षणप्रकाशौ स्वलक्षणप्रकाशाः
सम्बोधनम्स्वलक्षणप्रकाश स्वलक्षणप्रकाशौ स्वलक्षणप्रकाशाः
द्वितीयास्वलक्षणप्रकाशम् स्वलक्षणप्रकाशौ स्वलक्षणप्रकाशान्
तृतीयास्वलक्षणप्रकाशेन स्वलक्षणप्रकाशाभ्याम् स्वलक्षणप्रकाशैः स्वलक्षणप्रकाशेभिः
चतुर्थीस्वलक्षणप्रकाशाय स्वलक्षणप्रकाशाभ्याम् स्वलक्षणप्रकाशेभ्यः
पञ्चमीस्वलक्षणप्रकाशात् स्वलक्षणप्रकाशाभ्याम् स्वलक्षणप्रकाशेभ्यः
षष्ठीस्वलक्षणप्रकाशस्य स्वलक्षणप्रकाशयोः स्वलक्षणप्रकाशानाम्
सप्तमीस्वलक्षणप्रकाशे स्वलक्षणप्रकाशयोः स्वलक्षणप्रकाशेषु

समास स्वलक्षणप्रकाश

अव्यय ॰स्वलक्षणप्रकाशम् ॰स्वलक्षणप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria